Posts Tagged: Religion

Decoding the Vedas : Understanding Their True Significance

PIN Decoding the vedas
Namaskar There is a Subhashit in Subhashit Manjusha (सुभाषित मंजूषा): आहारनिद्राभयमैथुनम् च सामान्य मेतत् पशुभिर्नराणाम् । ज्ञानं हि तेषाम् अधिको विशेषो ज्ञानेन हीनाः पशुभिः समानाः ॥ – सुभाषित मंजूषा ‘Aahar’ signifies the act of consuming or storing food, ‘Nindra’ refers to rest, ‘Bhay’ signifies fear,[…]